C 30-3 Hāhārāvatantra

Manuscript culture infobox

Filmed in: C 30/3
Title: Guhyakālīprastāra
Dimensions: 24.6 x 98 cm x 74 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: Kesar 284
Remarks: subject uncertain;

Reel No. C 30/3

Inventory No. 22787

Title Hāhārāvatantra

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing folios: 27, 28 and 30

Size 24.6 x 9.8 cm

Binding Hole

Folios 74

Lines per Folio 8–9

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit Kaiser Library

Accession No. 284

Manuscript Features

The MS contains many scribal errors.

Excerpts

Beginning

oṃ namaḥ śrīgaṇeśāya || śrīvīranā .. uvāca ||

kailāśaśikharāsīnaṃ devaṃ tribhuvaneśvaraṃ |
praṇamya śirasā devī pṛcchate kālikā haraṃ ||    ||

oṃ guhyakālikāyai ||

tathāto atharvvaṇasaṃhitāyāṃ ||    ||

śrīdevy āha ||

oṃ marmmā hipyātanī namo namaḥ ||    ||
sāmarasya sthito devā dvaitādvaitavivarjjitaḥ |

pṛcchate kālikā devī bhairavaṃ bhuvaneśvaraṃ ||
pralayānalasaṃkāśaṃ jagadrakṣaṇatatparaṃ |
devādhidaivaṃ bhīṣmaṃ dvaitādvaitasya sthāpanaṃ || (fol. 1v1–4)

End

mahāpralayam āsādya turīyopāsanākaraḥ |
mantraśravaṇamātreṇa yonidvāraṃ na paśyati ||

tīrthayāgavrataṃ puṇyaṃ sādhakasya tu darśanāt ||
tantavyānaṃ turūyaṃ ca vipraṃ gacchati jālayaṃ ||

iti te kathitaṃ devi rahasyaṃ sāram uttamaṃ ||
guhyād guhyataraṃ devi tava prītyā prakīrttitaṃ ||

gopanīyaṃ gopanīyaṃ gopanīyaṃ prayatnataḥ ||
śiśyāya bhaktiyuktāya sādhakāya prakāśayet ||

khalāya bhraṣṭaśiṣyāya devīpadamukhāya ca ||
pustakaṃ ca bhaved devyā mṛtyu naiva na saṃśayaḥ ||    || (fol. 74v3–8)

Sub-colophons

iti śrīhāhārāvatantre atharvvaṇasaṃhitāyāṃ haragaurīsaṃvāde guhyakāliprakaraṇe prayogavidhiprakalanaṃ nānāvidhānapaṭalaḥ ||    || (fol. 41v3–4)

iti śrīhāhārāvatantre ṣaṭtriṃśasāhasre mahārthavanasaṃhitāyāṃ śivapārvvatisaṃvāde paramarahasye śrīguhyakālikādevyā sahasranāmapaṭalaḥ ||    ||    || ❖ ||    || (fol. 71v7–8)

Colophon

iti śrīhāhārāvatantre atharvvaṇasaṃhitāyāṃ guhyakāliprastāle aṣṭamakhaṇḍaḥ samāptaḥ ||    || (fol. 74v8)

Microfilm Details

Reel No. C 30/3

Date of Filming 31-12-1975

Exposures 76

Used Copy Kathmandu

Type of Film positive

Remarks Exps. 1, 65 and 76 are out of focus; There are two exposures of fols. 19v–20r.

Catalogued by RT

Date 15-05-2007